Satsang

Significance and lyrics
of Devi Kavacham

Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as an armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of the Devis.

 

Join a Free workshop on Yoga, Meditation and Breath

 

Devi Kavacham sloka invokes Goddess Devi as the chant mentions different names of the Devi connected to different parts of the body. Every name has a specific quality and energy. These names and forms are closely related. Chanting Devi Kavacham is popular during Navratri.

Slokas (chant) have the potential to turn around negative, repulsive vibrations into more positive and attractive vibrations. This is the advantage of chanting a sloka. It is said the person who recites Devi Kavacham regularly, with sincere devotion and correct pronunciation, is protected from all ills.

It is also believed that by chanting Devi Kavacham, one gets health benefits too. It is recommended to to recite Devi Kavacham daily to reap the benefits.

Lyrics of Devi Kavacham

oṃ namaścaṇḍikāyai

nyāsaḥ
asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvam | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

oṃ namaścaṇḍikāyai

mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||

brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||

prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ || 8 ||

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā || 10 ||

śvetarūpadharā devī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ || 12 ||

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||

daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai || 15 ||

namaste‌உstu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini || 16 ||

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā || 17 ||

dakṣiṇe‌உvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī || 18 ||

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā || 19 ||

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||

ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā || 21 ||

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 ||

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śāṅkarī || 23 ||

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 ||

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgaḷā |
grīvāyāṃ bhadrakāḷī ca pṛṣṭhavaṃśe dhanurdharī || 26 ||

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī || 27 ||

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī || 28 ||

stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 29 ||

nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī || 30 ||

kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī || 31 ||

gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī || 32 ||

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā || 33 ||

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 34 ||

padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 35 ||

śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 36 ||

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā || 37 ||

rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 38 ||

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī || 39 ||

gotramindrāṇi! me rakṣetpaśūnme rakṣa caṇḍike |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 40 ||

panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā |
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakṣa me devi! jayantī pāpanāśinī || 42 ||

padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacchati || 43 ||

tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam || 44 ||

paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ || 45 ||

trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham || 46 ||

yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeṣvaparājitaḥ | 47 ||

jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ || 48 ||

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale || 49 ||

bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||

antarikṣacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||

brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite || 52 ||

mānonnatirbhavedrāṅñastejovṛddhikaraṃ param |
yaśasā vardhate so‌உpi kīrtimaṇḍitabhūtale || 53 ||

japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam || 54 ||

tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham || 55 ||

prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate || 56 ||

|| iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ||


Learn how to treat your mind, body, and emotions with the processes taught in The Art of Living Meditation and Breath workshop. This is your complete healthcare package.

Other Powerful Chants 

Join the Art of Living meditation program for beginners